Declension table of ?jūrviṣyat

Deva

MasculineSingularDualPlural
Nominativejūrviṣyan jūrviṣyantau jūrviṣyantaḥ
Vocativejūrviṣyan jūrviṣyantau jūrviṣyantaḥ
Accusativejūrviṣyantam jūrviṣyantau jūrviṣyataḥ
Instrumentaljūrviṣyatā jūrviṣyadbhyām jūrviṣyadbhiḥ
Dativejūrviṣyate jūrviṣyadbhyām jūrviṣyadbhyaḥ
Ablativejūrviṣyataḥ jūrviṣyadbhyām jūrviṣyadbhyaḥ
Genitivejūrviṣyataḥ jūrviṣyatoḥ jūrviṣyatām
Locativejūrviṣyati jūrviṣyatoḥ jūrviṣyatsu

Compound jūrviṣyat -

Adverb -jūrviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria