सुबन्तावली ?जूर्विष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाजूर्विष्यन्ती जूर्विष्यन्त्यौ जूर्विष्यन्त्यः
सम्बोधनम्जूर्विष्यन्ति जूर्विष्यन्त्यौ जूर्विष्यन्त्यः
द्वितीयाजूर्विष्यन्तीम् जूर्विष्यन्त्यौ जूर्विष्यन्तीः
तृतीयाजूर्विष्यन्त्या जूर्विष्यन्तीभ्याम् जूर्विष्यन्तीभिः
चतुर्थीजूर्विष्यन्त्यै जूर्विष्यन्तीभ्याम् जूर्विष्यन्तीभ्यः
पञ्चमीजूर्विष्यन्त्याः जूर्विष्यन्तीभ्याम् जूर्विष्यन्तीभ्यः
षष्ठीजूर्विष्यन्त्याः जूर्विष्यन्त्योः जूर्विष्यन्तीनाम्
सप्तमीजूर्विष्यन्त्याम् जूर्विष्यन्त्योः जूर्विष्यन्तीषु

समास जूर्विष्यन्ति जूर्विष्यन्ती

अव्यय ॰जूर्विष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria