Declension table of ?jūrviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejūrviṣyamāṇā jūrviṣyamāṇe jūrviṣyamāṇāḥ
Vocativejūrviṣyamāṇe jūrviṣyamāṇe jūrviṣyamāṇāḥ
Accusativejūrviṣyamāṇām jūrviṣyamāṇe jūrviṣyamāṇāḥ
Instrumentaljūrviṣyamāṇayā jūrviṣyamāṇābhyām jūrviṣyamāṇābhiḥ
Dativejūrviṣyamāṇāyai jūrviṣyamāṇābhyām jūrviṣyamāṇābhyaḥ
Ablativejūrviṣyamāṇāyāḥ jūrviṣyamāṇābhyām jūrviṣyamāṇābhyaḥ
Genitivejūrviṣyamāṇāyāḥ jūrviṣyamāṇayoḥ jūrviṣyamāṇānām
Locativejūrviṣyamāṇāyām jūrviṣyamāṇayoḥ jūrviṣyamāṇāsu

Adverb -jūrviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria