Declension table of ?jūrvat

Deva

NeuterSingularDualPlural
Nominativejūrvat jūrvantī jūrvatī jūrvanti
Vocativejūrvat jūrvantī jūrvatī jūrvanti
Accusativejūrvat jūrvantī jūrvatī jūrvanti
Instrumentaljūrvatā jūrvadbhyām jūrvadbhiḥ
Dativejūrvate jūrvadbhyām jūrvadbhyaḥ
Ablativejūrvataḥ jūrvadbhyām jūrvadbhyaḥ
Genitivejūrvataḥ jūrvatoḥ jūrvatām
Locativejūrvati jūrvatoḥ jūrvatsu

Adverb -jūrvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria