Declension table of ?jūrvat

Deva

MasculineSingularDualPlural
Nominativejūrvan jūrvantau jūrvantaḥ
Vocativejūrvan jūrvantau jūrvantaḥ
Accusativejūrvantam jūrvantau jūrvataḥ
Instrumentaljūrvatā jūrvadbhyām jūrvadbhiḥ
Dativejūrvate jūrvadbhyām jūrvadbhyaḥ
Ablativejūrvataḥ jūrvadbhyām jūrvadbhyaḥ
Genitivejūrvataḥ jūrvatoḥ jūrvatām
Locativejūrvati jūrvatoḥ jūrvatsu

Compound jūrvat -

Adverb -jūrvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria