Declension table of ?jūrtavat

Deva

MasculineSingularDualPlural
Nominativejūrtavān jūrtavantau jūrtavantaḥ
Vocativejūrtavan jūrtavantau jūrtavantaḥ
Accusativejūrtavantam jūrtavantau jūrtavataḥ
Instrumentaljūrtavatā jūrtavadbhyām jūrtavadbhiḥ
Dativejūrtavate jūrtavadbhyām jūrtavadbhyaḥ
Ablativejūrtavataḥ jūrtavadbhyām jūrtavadbhyaḥ
Genitivejūrtavataḥ jūrtavatoḥ jūrtavatām
Locativejūrtavati jūrtavatoḥ jūrtavatsu

Compound jūrtavat -

Adverb -jūrtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria