Declension table of ?jūritavya

Deva

MasculineSingularDualPlural
Nominativejūritavyaḥ jūritavyau jūritavyāḥ
Vocativejūritavya jūritavyau jūritavyāḥ
Accusativejūritavyam jūritavyau jūritavyān
Instrumentaljūritavyena jūritavyābhyām jūritavyaiḥ jūritavyebhiḥ
Dativejūritavyāya jūritavyābhyām jūritavyebhyaḥ
Ablativejūritavyāt jūritavyābhyām jūritavyebhyaḥ
Genitivejūritavyasya jūritavyayoḥ jūritavyānām
Locativejūritavye jūritavyayoḥ jūritavyeṣu

Compound jūritavya -

Adverb -jūritavyam -jūritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria