Declension table of ?jūriṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejūriṣyamāṇaḥ jūriṣyamāṇau jūriṣyamāṇāḥ
Vocativejūriṣyamāṇa jūriṣyamāṇau jūriṣyamāṇāḥ
Accusativejūriṣyamāṇam jūriṣyamāṇau jūriṣyamāṇān
Instrumentaljūriṣyamāṇena jūriṣyamāṇābhyām jūriṣyamāṇaiḥ jūriṣyamāṇebhiḥ
Dativejūriṣyamāṇāya jūriṣyamāṇābhyām jūriṣyamāṇebhyaḥ
Ablativejūriṣyamāṇāt jūriṣyamāṇābhyām jūriṣyamāṇebhyaḥ
Genitivejūriṣyamāṇasya jūriṣyamāṇayoḥ jūriṣyamāṇānām
Locativejūriṣyamāṇe jūriṣyamāṇayoḥ jūriṣyamāṇeṣu

Compound jūriṣyamāṇa -

Adverb -jūriṣyamāṇam -jūriṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria