Declension table of ?jūrṇavat

Deva

MasculineSingularDualPlural
Nominativejūrṇavān jūrṇavantau jūrṇavantaḥ
Vocativejūrṇavan jūrṇavantau jūrṇavantaḥ
Accusativejūrṇavantam jūrṇavantau jūrṇavataḥ
Instrumentaljūrṇavatā jūrṇavadbhyām jūrṇavadbhiḥ
Dativejūrṇavate jūrṇavadbhyām jūrṇavadbhyaḥ
Ablativejūrṇavataḥ jūrṇavadbhyām jūrṇavadbhyaḥ
Genitivejūrṇavataḥ jūrṇavatoḥ jūrṇavatām
Locativejūrṇavati jūrṇavatoḥ jūrṇavatsu

Compound jūrṇavat -

Adverb -jūrṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria