Declension table of ?jūṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejūṣyamāṇā jūṣyamāṇe jūṣyamāṇāḥ
Vocativejūṣyamāṇe jūṣyamāṇe jūṣyamāṇāḥ
Accusativejūṣyamāṇām jūṣyamāṇe jūṣyamāṇāḥ
Instrumentaljūṣyamāṇayā jūṣyamāṇābhyām jūṣyamāṇābhiḥ
Dativejūṣyamāṇāyai jūṣyamāṇābhyām jūṣyamāṇābhyaḥ
Ablativejūṣyamāṇāyāḥ jūṣyamāṇābhyām jūṣyamāṇābhyaḥ
Genitivejūṣyamāṇāyāḥ jūṣyamāṇayoḥ jūṣyamāṇānām
Locativejūṣyamāṇāyām jūṣyamāṇayoḥ jūṣyamāṇāsu

Adverb -jūṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria