Declension table of ?jūṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejūṣyamāṇam jūṣyamāṇe jūṣyamāṇāni
Vocativejūṣyamāṇa jūṣyamāṇe jūṣyamāṇāni
Accusativejūṣyamāṇam jūṣyamāṇe jūṣyamāṇāni
Instrumentaljūṣyamāṇena jūṣyamāṇābhyām jūṣyamāṇaiḥ
Dativejūṣyamāṇāya jūṣyamāṇābhyām jūṣyamāṇebhyaḥ
Ablativejūṣyamāṇāt jūṣyamāṇābhyām jūṣyamāṇebhyaḥ
Genitivejūṣyamāṇasya jūṣyamāṇayoḥ jūṣyamāṇānām
Locativejūṣyamāṇe jūṣyamāṇayoḥ jūṣyamāṇeṣu

Compound jūṣyamāṇa -

Adverb -jūṣyamāṇam -jūṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria