Declension table of ?jūṣya

Deva

MasculineSingularDualPlural
Nominativejūṣyaḥ jūṣyau jūṣyāḥ
Vocativejūṣya jūṣyau jūṣyāḥ
Accusativejūṣyam jūṣyau jūṣyān
Instrumentaljūṣyeṇa jūṣyābhyām jūṣyaiḥ jūṣyebhiḥ
Dativejūṣyāya jūṣyābhyām jūṣyebhyaḥ
Ablativejūṣyāt jūṣyābhyām jūṣyebhyaḥ
Genitivejūṣyasya jūṣyayoḥ jūṣyāṇām
Locativejūṣye jūṣyayoḥ jūṣyeṣu

Compound jūṣya -

Adverb -jūṣyam -jūṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria