Declension table of ?jūṣitavya

Deva

NeuterSingularDualPlural
Nominativejūṣitavyam jūṣitavye jūṣitavyāni
Vocativejūṣitavya jūṣitavye jūṣitavyāni
Accusativejūṣitavyam jūṣitavye jūṣitavyāni
Instrumentaljūṣitavyena jūṣitavyābhyām jūṣitavyaiḥ
Dativejūṣitavyāya jūṣitavyābhyām jūṣitavyebhyaḥ
Ablativejūṣitavyāt jūṣitavyābhyām jūṣitavyebhyaḥ
Genitivejūṣitavyasya jūṣitavyayoḥ jūṣitavyānām
Locativejūṣitavye jūṣitavyayoḥ jūṣitavyeṣu

Compound jūṣitavya -

Adverb -jūṣitavyam -jūṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria