Declension table of ?jūṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejūṣiṣyamāṇā jūṣiṣyamāṇe jūṣiṣyamāṇāḥ
Vocativejūṣiṣyamāṇe jūṣiṣyamāṇe jūṣiṣyamāṇāḥ
Accusativejūṣiṣyamāṇām jūṣiṣyamāṇe jūṣiṣyamāṇāḥ
Instrumentaljūṣiṣyamāṇayā jūṣiṣyamāṇābhyām jūṣiṣyamāṇābhiḥ
Dativejūṣiṣyamāṇāyai jūṣiṣyamāṇābhyām jūṣiṣyamāṇābhyaḥ
Ablativejūṣiṣyamāṇāyāḥ jūṣiṣyamāṇābhyām jūṣiṣyamāṇābhyaḥ
Genitivejūṣiṣyamāṇāyāḥ jūṣiṣyamāṇayoḥ jūṣiṣyamāṇānām
Locativejūṣiṣyamāṇāyām jūṣiṣyamāṇayoḥ jūṣiṣyamāṇāsu

Adverb -jūṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria