Declension table of ?jūṣamāṇā

Deva

FeminineSingularDualPlural
Nominativejūṣamāṇā jūṣamāṇe jūṣamāṇāḥ
Vocativejūṣamāṇe jūṣamāṇe jūṣamāṇāḥ
Accusativejūṣamāṇām jūṣamāṇe jūṣamāṇāḥ
Instrumentaljūṣamāṇayā jūṣamāṇābhyām jūṣamāṇābhiḥ
Dativejūṣamāṇāyai jūṣamāṇābhyām jūṣamāṇābhyaḥ
Ablativejūṣamāṇāyāḥ jūṣamāṇābhyām jūṣamāṇābhyaḥ
Genitivejūṣamāṇāyāḥ jūṣamāṇayoḥ jūṣamāṇānām
Locativejūṣamāṇāyām jūṣamāṇayoḥ jūṣamāṇāsu

Adverb -jūṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria