Declension table of ?jūṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativejūṣaṇīyā jūṣaṇīye jūṣaṇīyāḥ
Vocativejūṣaṇīye jūṣaṇīye jūṣaṇīyāḥ
Accusativejūṣaṇīyām jūṣaṇīye jūṣaṇīyāḥ
Instrumentaljūṣaṇīyayā jūṣaṇīyābhyām jūṣaṇīyābhiḥ
Dativejūṣaṇīyāyai jūṣaṇīyābhyām jūṣaṇīyābhyaḥ
Ablativejūṣaṇīyāyāḥ jūṣaṇīyābhyām jūṣaṇīyābhyaḥ
Genitivejūṣaṇīyāyāḥ jūṣaṇīyayoḥ jūṣaṇīyānām
Locativejūṣaṇīyāyām jūṣaṇīyayoḥ jūṣaṇīyāsu

Adverb -jūṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria