Declension table of ?jūṣaṇīya

Deva

NeuterSingularDualPlural
Nominativejūṣaṇīyam jūṣaṇīye jūṣaṇīyāni
Vocativejūṣaṇīya jūṣaṇīye jūṣaṇīyāni
Accusativejūṣaṇīyam jūṣaṇīye jūṣaṇīyāni
Instrumentaljūṣaṇīyena jūṣaṇīyābhyām jūṣaṇīyaiḥ
Dativejūṣaṇīyāya jūṣaṇīyābhyām jūṣaṇīyebhyaḥ
Ablativejūṣaṇīyāt jūṣaṇīyābhyām jūṣaṇīyebhyaḥ
Genitivejūṣaṇīyasya jūṣaṇīyayoḥ jūṣaṇīyānām
Locativejūṣaṇīye jūṣaṇīyayoḥ jūṣaṇīyeṣu

Compound jūṣaṇīya -

Adverb -jūṣaṇīyam -jūṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria