Declension table of ?jūṣaṇīya

Deva

MasculineSingularDualPlural
Nominativejūṣaṇīyaḥ jūṣaṇīyau jūṣaṇīyāḥ
Vocativejūṣaṇīya jūṣaṇīyau jūṣaṇīyāḥ
Accusativejūṣaṇīyam jūṣaṇīyau jūṣaṇīyān
Instrumentaljūṣaṇīyena jūṣaṇīyābhyām jūṣaṇīyaiḥ jūṣaṇīyebhiḥ
Dativejūṣaṇīyāya jūṣaṇīyābhyām jūṣaṇīyebhyaḥ
Ablativejūṣaṇīyāt jūṣaṇīyābhyām jūṣaṇīyebhyaḥ
Genitivejūṣaṇīyasya jūṣaṇīyayoḥ jūṣaṇīyānām
Locativejūṣaṇīye jūṣaṇīyayoḥ jūṣaṇīyeṣu

Compound jūṣaṇīya -

Adverb -jūṣaṇīyam -jūṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria