Declension table of ?jūṣṭavat

Deva

NeuterSingularDualPlural
Nominativejūṣṭavat jūṣṭavantī jūṣṭavatī jūṣṭavanti
Vocativejūṣṭavat jūṣṭavantī jūṣṭavatī jūṣṭavanti
Accusativejūṣṭavat jūṣṭavantī jūṣṭavatī jūṣṭavanti
Instrumentaljūṣṭavatā jūṣṭavadbhyām jūṣṭavadbhiḥ
Dativejūṣṭavate jūṣṭavadbhyām jūṣṭavadbhyaḥ
Ablativejūṣṭavataḥ jūṣṭavadbhyām jūṣṭavadbhyaḥ
Genitivejūṣṭavataḥ jūṣṭavatoḥ jūṣṭavatām
Locativejūṣṭavati jūṣṭavatoḥ jūṣṭavatsu

Adverb -jūṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria