Declension table of ?jūṣṭa

Deva

NeuterSingularDualPlural
Nominativejūṣṭam jūṣṭe jūṣṭāni
Vocativejūṣṭa jūṣṭe jūṣṭāni
Accusativejūṣṭam jūṣṭe jūṣṭāni
Instrumentaljūṣṭena jūṣṭābhyām jūṣṭaiḥ
Dativejūṣṭāya jūṣṭābhyām jūṣṭebhyaḥ
Ablativejūṣṭāt jūṣṭābhyām jūṣṭebhyaḥ
Genitivejūṣṭasya jūṣṭayoḥ jūṣṭānām
Locativejūṣṭe jūṣṭayoḥ jūṣṭeṣu

Compound jūṣṭa -

Adverb -jūṣṭam -jūṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria