Declension table of ?jūṣṭa

Deva

MasculineSingularDualPlural
Nominativejūṣṭaḥ jūṣṭau jūṣṭāḥ
Vocativejūṣṭa jūṣṭau jūṣṭāḥ
Accusativejūṣṭam jūṣṭau jūṣṭān
Instrumentaljūṣṭena jūṣṭābhyām jūṣṭaiḥ jūṣṭebhiḥ
Dativejūṣṭāya jūṣṭābhyām jūṣṭebhyaḥ
Ablativejūṣṭāt jūṣṭābhyām jūṣṭebhyaḥ
Genitivejūṣṭasya jūṣṭayoḥ jūṣṭānām
Locativejūṣṭe jūṣṭayoḥ jūṣṭeṣu

Compound jūṣṭa -

Adverb -jūṣṭam -jūṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria