Declension table of ?jutyamāna

Deva

MasculineSingularDualPlural
Nominativejutyamānaḥ jutyamānau jutyamānāḥ
Vocativejutyamāna jutyamānau jutyamānāḥ
Accusativejutyamānam jutyamānau jutyamānān
Instrumentaljutyamānena jutyamānābhyām jutyamānaiḥ jutyamānebhiḥ
Dativejutyamānāya jutyamānābhyām jutyamānebhyaḥ
Ablativejutyamānāt jutyamānābhyām jutyamānebhyaḥ
Genitivejutyamānasya jutyamānayoḥ jutyamānānām
Locativejutyamāne jutyamānayoḥ jutyamāneṣu

Compound jutyamāna -

Adverb -jutyamānam -jutyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria