Declension table of ?jurtavat

Deva

MasculineSingularDualPlural
Nominativejurtavān jurtavantau jurtavantaḥ
Vocativejurtavan jurtavantau jurtavantaḥ
Accusativejurtavantam jurtavantau jurtavataḥ
Instrumentaljurtavatā jurtavadbhyām jurtavadbhiḥ
Dativejurtavate jurtavadbhyām jurtavadbhyaḥ
Ablativejurtavataḥ jurtavadbhyām jurtavadbhyaḥ
Genitivejurtavataḥ jurtavatoḥ jurtavatām
Locativejurtavati jurtavatoḥ jurtavatsu

Compound jurtavat -

Adverb -jurtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria