Declension table of ?juramāṇa

Deva

MasculineSingularDualPlural
Nominativejuramāṇaḥ juramāṇau juramāṇāḥ
Vocativejuramāṇa juramāṇau juramāṇāḥ
Accusativejuramāṇam juramāṇau juramāṇān
Instrumentaljuramāṇena juramāṇābhyām juramāṇaiḥ juramāṇebhiḥ
Dativejuramāṇāya juramāṇābhyām juramāṇebhyaḥ
Ablativejuramāṇāt juramāṇābhyām juramāṇebhyaḥ
Genitivejuramāṇasya juramāṇayoḥ juramāṇānām
Locativejuramāṇe juramāṇayoḥ juramāṇeṣu

Compound juramāṇa -

Adverb -juramāṇam -juramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria