Declension table of ?junyamāna

Deva

NeuterSingularDualPlural
Nominativejunyamānam junyamāne junyamānāni
Vocativejunyamāna junyamāne junyamānāni
Accusativejunyamānam junyamāne junyamānāni
Instrumentaljunyamānena junyamānābhyām junyamānaiḥ
Dativejunyamānāya junyamānābhyām junyamānebhyaḥ
Ablativejunyamānāt junyamānābhyām junyamānebhyaḥ
Genitivejunyamānasya junyamānayoḥ junyamānānām
Locativejunyamāne junyamānayoḥ junyamāneṣu

Compound junyamāna -

Adverb -junyamānam -junyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria