Declension table of ?junyamāna

Deva

MasculineSingularDualPlural
Nominativejunyamānaḥ junyamānau junyamānāḥ
Vocativejunyamāna junyamānau junyamānāḥ
Accusativejunyamānam junyamānau junyamānān
Instrumentaljunyamānena junyamānābhyām junyamānaiḥ junyamānebhiḥ
Dativejunyamānāya junyamānābhyām junyamānebhyaḥ
Ablativejunyamānāt junyamānābhyām junyamānebhyaḥ
Genitivejunyamānasya junyamānayoḥ junyamānānām
Locativejunyamāne junyamānayoḥ junyamāneṣu

Compound junyamāna -

Adverb -junyamānam -junyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria