Declension table of ?julitavat

Deva

MasculineSingularDualPlural
Nominativejulitavān julitavantau julitavantaḥ
Vocativejulitavan julitavantau julitavantaḥ
Accusativejulitavantam julitavantau julitavataḥ
Instrumentaljulitavatā julitavadbhyām julitavadbhiḥ
Dativejulitavate julitavadbhyām julitavadbhyaḥ
Ablativejulitavataḥ julitavadbhyām julitavadbhyaḥ
Genitivejulitavataḥ julitavatoḥ julitavatām
Locativejulitavati julitavatoḥ julitavatsu

Compound julitavat -

Adverb -julitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria