Declension table of ?jujyutvas

Deva

NeuterSingularDualPlural
Nominativejujyutvat jujyutuṣī jujyutvāṃsi
Vocativejujyutvat jujyutuṣī jujyutvāṃsi
Accusativejujyutvat jujyutuṣī jujyutvāṃsi
Instrumentaljujyutuṣā jujyutvadbhyām jujyutvadbhiḥ
Dativejujyutuṣe jujyutvadbhyām jujyutvadbhyaḥ
Ablativejujyutuṣaḥ jujyutvadbhyām jujyutvadbhyaḥ
Genitivejujyutuṣaḥ jujyutuṣoḥ jujyutuṣām
Locativejujyutuṣi jujyutuṣoḥ jujyutvatsu

Compound jujyutvat -

Adverb -jujyutvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria