Declension table of ?jujyutvas

Deva

MasculineSingularDualPlural
Nominativejujyutvān jujyutvāṃsau jujyutvāṃsaḥ
Vocativejujyutvan jujyutvāṃsau jujyutvāṃsaḥ
Accusativejujyutvāṃsam jujyutvāṃsau jujyutuṣaḥ
Instrumentaljujyutuṣā jujyutvadbhyām jujyutvadbhiḥ
Dativejujyutuṣe jujyutvadbhyām jujyutvadbhyaḥ
Ablativejujyutuṣaḥ jujyutvadbhyām jujyutvadbhyaḥ
Genitivejujyutuṣaḥ jujyutuṣoḥ jujyutuṣām
Locativejujyutuṣi jujyutuṣoḥ jujyutvatsu

Compound jujyutvat -

Adverb -jujyutvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria