Declension table of ?jujyutuṣī

Deva

FeminineSingularDualPlural
Nominativejujyutuṣī jujyutuṣyau jujyutuṣyaḥ
Vocativejujyutuṣi jujyutuṣyau jujyutuṣyaḥ
Accusativejujyutuṣīm jujyutuṣyau jujyutuṣīḥ
Instrumentaljujyutuṣyā jujyutuṣībhyām jujyutuṣībhiḥ
Dativejujyutuṣyai jujyutuṣībhyām jujyutuṣībhyaḥ
Ablativejujyutuṣyāḥ jujyutuṣībhyām jujyutuṣībhyaḥ
Genitivejujyutuṣyāḥ jujyutuṣyoḥ jujyutuṣīṇām
Locativejujyutuṣyām jujyutuṣyoḥ jujyutuṣīṣu

Compound jujyutuṣi - jujyutuṣī -

Adverb -jujyutuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria