Declension table of ?jujvānā

Deva

FeminineSingularDualPlural
Nominativejujvānā jujvāne jujvānāḥ
Vocativejujvāne jujvāne jujvānāḥ
Accusativejujvānām jujvāne jujvānāḥ
Instrumentaljujvānayā jujvānābhyām jujvānābhiḥ
Dativejujvānāyai jujvānābhyām jujvānābhyaḥ
Ablativejujvānāyāḥ jujvānābhyām jujvānābhyaḥ
Genitivejujvānāyāḥ jujvānayoḥ jujvānānām
Locativejujvānāyām jujvānayoḥ jujvānāsu

Adverb -jujvānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria