Declension table of ?jujvāna

Deva

MasculineSingularDualPlural
Nominativejujvānaḥ jujvānau jujvānāḥ
Vocativejujvāna jujvānau jujvānāḥ
Accusativejujvānam jujvānau jujvānān
Instrumentaljujvānena jujvānābhyām jujvānaiḥ jujvānebhiḥ
Dativejujvānāya jujvānābhyām jujvānebhyaḥ
Ablativejujvānāt jujvānābhyām jujvānebhyaḥ
Genitivejujvānasya jujvānayoḥ jujvānānām
Locativejujvāne jujvānayoḥ jujvāneṣu

Compound jujvāna -

Adverb -jujvānam -jujvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria