Declension table of ?jujūvas

Deva

MasculineSingularDualPlural
Nominativejujūvān jujūvāṃsau jujūvāṃsaḥ
Vocativejujūvan jujūvāṃsau jujūvāṃsaḥ
Accusativejujūvāṃsam jujūvāṃsau jujūṣaḥ
Instrumentaljujūṣā jujūvadbhyām jujūvadbhiḥ
Dativejujūṣe jujūvadbhyām jujūvadbhyaḥ
Ablativejujūṣaḥ jujūvadbhyām jujūvadbhyaḥ
Genitivejujūṣaḥ jujūṣoḥ jujūṣām
Locativejujūṣi jujūṣoḥ jujūvatsu

Compound jujūvat -

Adverb -jujūvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria