Declension table of ?jujūrvvas

Deva

NeuterSingularDualPlural
Nominativejujūrvvat jujūrvuṣī jujūrvvāṃsi
Vocativejujūrvvat jujūrvuṣī jujūrvvāṃsi
Accusativejujūrvvat jujūrvuṣī jujūrvvāṃsi
Instrumentaljujūrvuṣā jujūrvvadbhyām jujūrvvadbhiḥ
Dativejujūrvuṣe jujūrvvadbhyām jujūrvvadbhyaḥ
Ablativejujūrvuṣaḥ jujūrvvadbhyām jujūrvvadbhyaḥ
Genitivejujūrvuṣaḥ jujūrvuṣoḥ jujūrvuṣām
Locativejujūrvuṣi jujūrvuṣoḥ jujūrvvatsu

Compound jujūrvvat -

Adverb -jujūrvvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria