Declension table of ?jujūrvāṇā

Deva

FeminineSingularDualPlural
Nominativejujūrvāṇā jujūrvāṇe jujūrvāṇāḥ
Vocativejujūrvāṇe jujūrvāṇe jujūrvāṇāḥ
Accusativejujūrvāṇām jujūrvāṇe jujūrvāṇāḥ
Instrumentaljujūrvāṇayā jujūrvāṇābhyām jujūrvāṇābhiḥ
Dativejujūrvāṇāyai jujūrvāṇābhyām jujūrvāṇābhyaḥ
Ablativejujūrvāṇāyāḥ jujūrvāṇābhyām jujūrvāṇābhyaḥ
Genitivejujūrvāṇāyāḥ jujūrvāṇayoḥ jujūrvāṇānām
Locativejujūrvāṇāyām jujūrvāṇayoḥ jujūrvāṇāsu

Adverb -jujūrvāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria