Declension table of ?jujūṣī

Deva

FeminineSingularDualPlural
Nominativejujūṣī jujūṣyau jujūṣyaḥ
Vocativejujūṣi jujūṣyau jujūṣyaḥ
Accusativejujūṣīm jujūṣyau jujūṣīḥ
Instrumentaljujūṣyā jujūṣībhyām jujūṣībhiḥ
Dativejujūṣyai jujūṣībhyām jujūṣībhyaḥ
Ablativejujūṣyāḥ jujūṣībhyām jujūṣībhyaḥ
Genitivejujūṣyāḥ jujūṣyoḥ jujūṣīṇām
Locativejujūṣyām jujūṣyoḥ jujūṣīṣu

Compound jujūṣi - jujūṣī -

Adverb -jujūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria