Declension table of ?jujūṣāṇā

Deva

FeminineSingularDualPlural
Nominativejujūṣāṇā jujūṣāṇe jujūṣāṇāḥ
Vocativejujūṣāṇe jujūṣāṇe jujūṣāṇāḥ
Accusativejujūṣāṇām jujūṣāṇe jujūṣāṇāḥ
Instrumentaljujūṣāṇayā jujūṣāṇābhyām jujūṣāṇābhiḥ
Dativejujūṣāṇāyai jujūṣāṇābhyām jujūṣāṇābhyaḥ
Ablativejujūṣāṇāyāḥ jujūṣāṇābhyām jujūṣāṇābhyaḥ
Genitivejujūṣāṇāyāḥ jujūṣāṇayoḥ jujūṣāṇānām
Locativejujūṣāṇāyām jujūṣāṇayoḥ jujūṣāṇāsu

Adverb -jujūṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria