Declension table of ?jujuṭāna

Deva

MasculineSingularDualPlural
Nominativejujuṭānaḥ jujuṭānau jujuṭānāḥ
Vocativejujuṭāna jujuṭānau jujuṭānāḥ
Accusativejujuṭānam jujuṭānau jujuṭānān
Instrumentaljujuṭānena jujuṭānābhyām jujuṭānaiḥ jujuṭānebhiḥ
Dativejujuṭānāya jujuṭānābhyām jujuṭānebhyaḥ
Ablativejujuṭānāt jujuṭānābhyām jujuṭānebhyaḥ
Genitivejujuṭānasya jujuṭānayoḥ jujuṭānānām
Locativejujuṭāne jujuṭānayoḥ jujuṭāneṣu

Compound jujuṭāna -

Adverb -jujuṭānam -jujuṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria