Declension table of ?jujhyvāna

Deva

NeuterSingularDualPlural
Nominativejujhyvānam jujhyvāne jujhyvānāni
Vocativejujhyvāna jujhyvāne jujhyvānāni
Accusativejujhyvānam jujhyvāne jujhyvānāni
Instrumentaljujhyvānena jujhyvānābhyām jujhyvānaiḥ
Dativejujhyvānāya jujhyvānābhyām jujhyvānebhyaḥ
Ablativejujhyvānāt jujhyvānābhyām jujhyvānebhyaḥ
Genitivejujhyvānasya jujhyvānayoḥ jujhyvānānām
Locativejujhyvāne jujhyvānayoḥ jujhyvāneṣu

Compound jujhyvāna -

Adverb -jujhyvānam -jujhyvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria