Declension table of ?jujhyvāna

Deva

MasculineSingularDualPlural
Nominativejujhyvānaḥ jujhyvānau jujhyvānāḥ
Vocativejujhyvāna jujhyvānau jujhyvānāḥ
Accusativejujhyvānam jujhyvānau jujhyvānān
Instrumentaljujhyvānena jujhyvānābhyām jujhyvānaiḥ jujhyvānebhiḥ
Dativejujhyvānāya jujhyvānābhyām jujhyvānebhyaḥ
Ablativejujhyvānāt jujhyvānābhyām jujhyvānebhyaḥ
Genitivejujhyvānasya jujhyvānayoḥ jujhyvānānām
Locativejujhyvāne jujhyvānayoḥ jujhyvāneṣu

Compound jujhyvāna -

Adverb -jujhyvānam -jujhyvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria