Declension table of ?juhūvas

Deva

NeuterSingularDualPlural
Nominativejuhūvat juhūṣī juhūvāṃsi
Vocativejuhūvat juhūṣī juhūvāṃsi
Accusativejuhūvat juhūṣī juhūvāṃsi
Instrumentaljuhūṣā juhūvadbhyām juhūvadbhiḥ
Dativejuhūṣe juhūvadbhyām juhūvadbhyaḥ
Ablativejuhūṣaḥ juhūvadbhyām juhūvadbhyaḥ
Genitivejuhūṣaḥ juhūṣoḥ juhūṣām
Locativejuhūṣi juhūṣoḥ juhūvatsu

Compound juhūvat -

Adverb -juhūvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria