Declension table of ?juhūrchuṣī

Deva

FeminineSingularDualPlural
Nominativejuhūrchuṣī juhūrchuṣyau juhūrchuṣyaḥ
Vocativejuhūrchuṣi juhūrchuṣyau juhūrchuṣyaḥ
Accusativejuhūrchuṣīm juhūrchuṣyau juhūrchuṣīḥ
Instrumentaljuhūrchuṣyā juhūrchuṣībhyām juhūrchuṣībhiḥ
Dativejuhūrchuṣyai juhūrchuṣībhyām juhūrchuṣībhyaḥ
Ablativejuhūrchuṣyāḥ juhūrchuṣībhyām juhūrchuṣībhyaḥ
Genitivejuhūrchuṣyāḥ juhūrchuṣyoḥ juhūrchuṣīṇām
Locativejuhūrchuṣyām juhūrchuṣyoḥ juhūrchuṣīṣu

Compound juhūrchuṣi - juhūrchuṣī -

Adverb -juhūrchuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria