Declension table of ?juhūṣyat

Deva

MasculineSingularDualPlural
Nominativejuhūṣyan juhūṣyantau juhūṣyantaḥ
Vocativejuhūṣyan juhūṣyantau juhūṣyantaḥ
Accusativejuhūṣyantam juhūṣyantau juhūṣyataḥ
Instrumentaljuhūṣyatā juhūṣyadbhyām juhūṣyadbhiḥ
Dativejuhūṣyate juhūṣyadbhyām juhūṣyadbhyaḥ
Ablativejuhūṣyataḥ juhūṣyadbhyām juhūṣyadbhyaḥ
Genitivejuhūṣyataḥ juhūṣyatoḥ juhūṣyatām
Locativejuhūṣyati juhūṣyatoḥ juhūṣyatsu

Compound juhūṣyat -

Adverb -juhūṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria