Declension table of ?juhūṣyantī

Deva

FeminineSingularDualPlural
Nominativejuhūṣyantī juhūṣyantyau juhūṣyantyaḥ
Vocativejuhūṣyanti juhūṣyantyau juhūṣyantyaḥ
Accusativejuhūṣyantīm juhūṣyantyau juhūṣyantīḥ
Instrumentaljuhūṣyantyā juhūṣyantībhyām juhūṣyantībhiḥ
Dativejuhūṣyantyai juhūṣyantībhyām juhūṣyantībhyaḥ
Ablativejuhūṣyantyāḥ juhūṣyantībhyām juhūṣyantībhyaḥ
Genitivejuhūṣyantyāḥ juhūṣyantyoḥ juhūṣyantīnām
Locativejuhūṣyantyām juhūṣyantyoḥ juhūṣyantīṣu

Compound juhūṣyanti - juhūṣyantī -

Adverb -juhūṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria