Declension table of ?juhūḍvas

Deva

NeuterSingularDualPlural
Nominativejuhūḍvat juhūḍuṣī juhūḍvāṃsi
Vocativejuhūḍvat juhūḍuṣī juhūḍvāṃsi
Accusativejuhūḍvat juhūḍuṣī juhūḍvāṃsi
Instrumentaljuhūḍuṣā juhūḍvadbhyām juhūḍvadbhiḥ
Dativejuhūḍuṣe juhūḍvadbhyām juhūḍvadbhyaḥ
Ablativejuhūḍuṣaḥ juhūḍvadbhyām juhūḍvadbhyaḥ
Genitivejuhūḍuṣaḥ juhūḍuṣoḥ juhūḍuṣām
Locativejuhūḍuṣi juhūḍuṣoḥ juhūḍvatsu

Compound juhūḍvat -

Adverb -juhūḍvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria