Declension table of ?juhūḍvas

Deva

MasculineSingularDualPlural
Nominativejuhūḍvān juhūḍvāṃsau juhūḍvāṃsaḥ
Vocativejuhūḍvan juhūḍvāṃsau juhūḍvāṃsaḥ
Accusativejuhūḍvāṃsam juhūḍvāṃsau juhūḍuṣaḥ
Instrumentaljuhūḍuṣā juhūḍvadbhyām juhūḍvadbhiḥ
Dativejuhūḍuṣe juhūḍvadbhyām juhūḍvadbhyaḥ
Ablativejuhūḍuṣaḥ juhūḍvadbhyām juhūḍvadbhyaḥ
Genitivejuhūḍuṣaḥ juhūḍuṣoḥ juhūḍuṣām
Locativejuhūḍuṣi juhūḍuṣoḥ juhūḍvatsu

Compound juhūḍvat -

Adverb -juhūḍvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria