Declension table of ?juhūḍuṣī

Deva

FeminineSingularDualPlural
Nominativejuhūḍuṣī juhūḍuṣyau juhūḍuṣyaḥ
Vocativejuhūḍuṣi juhūḍuṣyau juhūḍuṣyaḥ
Accusativejuhūḍuṣīm juhūḍuṣyau juhūḍuṣīḥ
Instrumentaljuhūḍuṣyā juhūḍuṣībhyām juhūḍuṣībhiḥ
Dativejuhūḍuṣyai juhūḍuṣībhyām juhūḍuṣībhyaḥ
Ablativejuhūḍuṣyāḥ juhūḍuṣībhyām juhūḍuṣībhyaḥ
Genitivejuhūḍuṣyāḥ juhūḍuṣyoḥ juhūḍuṣīṇām
Locativejuhūḍuṣyām juhūḍuṣyoḥ juhūḍuṣīṣu

Compound juhūḍuṣi - juhūḍuṣī -

Adverb -juhūḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria