Declension table of ?juhūḍāna

Deva

MasculineSingularDualPlural
Nominativejuhūḍānaḥ juhūḍānau juhūḍānāḥ
Vocativejuhūḍāna juhūḍānau juhūḍānāḥ
Accusativejuhūḍānam juhūḍānau juhūḍānān
Instrumentaljuhūḍānena juhūḍānābhyām juhūḍānaiḥ juhūḍānebhiḥ
Dativejuhūḍānāya juhūḍānābhyām juhūḍānebhyaḥ
Ablativejuhūḍānāt juhūḍānābhyām juhūḍānebhyaḥ
Genitivejuhūḍānasya juhūḍānayoḥ juhūḍānānām
Locativejuhūḍāne juhūḍānayoḥ juhūḍāneṣu

Compound juhūḍāna -

Adverb -juhūḍānam -juhūḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria