Declension table of ?juhurchuṣī

Deva

FeminineSingularDualPlural
Nominativejuhurchuṣī juhurchuṣyau juhurchuṣyaḥ
Vocativejuhurchuṣi juhurchuṣyau juhurchuṣyaḥ
Accusativejuhurchuṣīm juhurchuṣyau juhurchuṣīḥ
Instrumentaljuhurchuṣyā juhurchuṣībhyām juhurchuṣībhiḥ
Dativejuhurchuṣyai juhurchuṣībhyām juhurchuṣībhyaḥ
Ablativejuhurchuṣyāḥ juhurchuṣībhyām juhurchuṣībhyaḥ
Genitivejuhurchuṣyāḥ juhurchuṣyoḥ juhurchuṣīṇām
Locativejuhurchuṣyām juhurchuṣyoḥ juhurchuṣīṣu

Compound juhurchuṣi - juhurchuṣī -

Adverb -juhurchuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria