Declension table of ?juhrūḍvas

Deva

NeuterSingularDualPlural
Nominativejuhrūḍvat juhrūḍuṣī juhrūḍvāṃsi
Vocativejuhrūḍvat juhrūḍuṣī juhrūḍvāṃsi
Accusativejuhrūḍvat juhrūḍuṣī juhrūḍvāṃsi
Instrumentaljuhrūḍuṣā juhrūḍvadbhyām juhrūḍvadbhiḥ
Dativejuhrūḍuṣe juhrūḍvadbhyām juhrūḍvadbhyaḥ
Ablativejuhrūḍuṣaḥ juhrūḍvadbhyām juhrūḍvadbhyaḥ
Genitivejuhrūḍuṣaḥ juhrūḍuṣoḥ juhrūḍuṣām
Locativejuhrūḍuṣi juhrūḍuṣoḥ juhrūḍvatsu

Compound juhrūḍvat -

Adverb -juhrūḍvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria